Wednesday, May 12, 2010

माँ दुर्गा देवि क्षमा प्रार्थना

माँ दुर्गा देवि क्षमा प्रार्थना

This eulogy or stuti is a part of Durga Saptashati. Usually, when the prayers are ordinarily done, we make mistakes in the prayer methods (incorrect pronunciation, for instance). This eulogy is sung in the end to ask for forgiveness and for any mistakes or incomplete offerings.

अपराधसहस्त्राणि क्रियन्तेsहर्निशं मया ।

दासोsयमिति मां मत्वा क्षमस्व परमेश्र्वरि ॥ १
आवाहनं न जानामि न जानामि विसर्जनम् ।

पूजां चैव न जानामि क्षम्यतां परमेश्र्वरि ॥ २
मन्त्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्र्वरि ।

यत्पूजितं मया देवि परिपूर्ण तदस्तु मे ॥ ३
अपराधशतं कृत्वा जगदम्बेति चोच्चरेत् ।

यां गतिं सम्वान्पोते न तां ब्रह्मादयः सुरा: ॥ ४
सापाराधोsस्मि शरणं प्राप्पस्त्वां जगदम्बिके ।

इदानीमनुकम्प्योsहं यथेच्छसि तथा कुरू ॥ ५
अज्ञानाद्विस्मृतेर्भ्रान्त्या यन्न्यूनमधिकं कृतम् ।

तत्सर्व क्षम्यतां देवि प्रसीद परमेश्र्वरि ॥ ६
कामेश्र्वरि जगन्मातः सच्चिदानन्दविग्रहे ।

गृहाणार्चामिमां प्रीत्या प्रसीद परमेश्र्वरि ॥ ७
गुह्यातिगुह्यगोप्त्री त्वं गृहाणास्मत्कृतं जपम् ।

सिद्धिर्भवतु मे देवि त्वत्प्रसादात्सुरेश्र्वरि ॥ ८

No comments: